Top latest Five bhairav kavach Urban news

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा



बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।

देयं पुत्राय शिष्याय शान्ताय प्रियवादिने ॥ ३०॥

संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।



आग्नेयां च रुरुः पातु दक्षिणे click here चण्ड भैरवः ॥

भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया जिसे बटुक भैरव कहा जाता है।

संहार भैरवः पायादीशान्यां च महेश्वरः ॥

चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

Report this wiki page